Declension table of ?taṇḍanīya

Deva

MasculineSingularDualPlural
Nominativetaṇḍanīyaḥ taṇḍanīyau taṇḍanīyāḥ
Vocativetaṇḍanīya taṇḍanīyau taṇḍanīyāḥ
Accusativetaṇḍanīyam taṇḍanīyau taṇḍanīyān
Instrumentaltaṇḍanīyena taṇḍanīyābhyām taṇḍanīyaiḥ taṇḍanīyebhiḥ
Dativetaṇḍanīyāya taṇḍanīyābhyām taṇḍanīyebhyaḥ
Ablativetaṇḍanīyāt taṇḍanīyābhyām taṇḍanīyebhyaḥ
Genitivetaṇḍanīyasya taṇḍanīyayoḥ taṇḍanīyānām
Locativetaṇḍanīye taṇḍanīyayoḥ taṇḍanīyeṣu

Compound taṇḍanīya -

Adverb -taṇḍanīyam -taṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria