Declension table of ?taṇḍamānā

Deva

FeminineSingularDualPlural
Nominativetaṇḍamānā taṇḍamāne taṇḍamānāḥ
Vocativetaṇḍamāne taṇḍamāne taṇḍamānāḥ
Accusativetaṇḍamānām taṇḍamāne taṇḍamānāḥ
Instrumentaltaṇḍamānayā taṇḍamānābhyām taṇḍamānābhiḥ
Dativetaṇḍamānāyai taṇḍamānābhyām taṇḍamānābhyaḥ
Ablativetaṇḍamānāyāḥ taṇḍamānābhyām taṇḍamānābhyaḥ
Genitivetaṇḍamānāyāḥ taṇḍamānayoḥ taṇḍamānānām
Locativetaṇḍamānāyām taṇḍamānayoḥ taṇḍamānāsu

Adverb -taṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria