Declension table of ?taṇḍamāna

Deva

MasculineSingularDualPlural
Nominativetaṇḍamānaḥ taṇḍamānau taṇḍamānāḥ
Vocativetaṇḍamāna taṇḍamānau taṇḍamānāḥ
Accusativetaṇḍamānam taṇḍamānau taṇḍamānān
Instrumentaltaṇḍamānena taṇḍamānābhyām taṇḍamānaiḥ taṇḍamānebhiḥ
Dativetaṇḍamānāya taṇḍamānābhyām taṇḍamānebhyaḥ
Ablativetaṇḍamānāt taṇḍamānābhyām taṇḍamānebhyaḥ
Genitivetaṇḍamānasya taṇḍamānayoḥ taṇḍamānānām
Locativetaṇḍamāne taṇḍamānayoḥ taṇḍamāneṣu

Compound taṇḍamāna -

Adverb -taṇḍamānam -taṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria