Declension table of ?taṃsyamāna

Deva

NeuterSingularDualPlural
Nominativetaṃsyamānam taṃsyamāne taṃsyamānāni
Vocativetaṃsyamāna taṃsyamāne taṃsyamānāni
Accusativetaṃsyamānam taṃsyamāne taṃsyamānāni
Instrumentaltaṃsyamānena taṃsyamānābhyām taṃsyamānaiḥ
Dativetaṃsyamānāya taṃsyamānābhyām taṃsyamānebhyaḥ
Ablativetaṃsyamānāt taṃsyamānābhyām taṃsyamānebhyaḥ
Genitivetaṃsyamānasya taṃsyamānayoḥ taṃsyamānānām
Locativetaṃsyamāne taṃsyamānayoḥ taṃsyamāneṣu

Compound taṃsyamāna -

Adverb -taṃsyamānam -taṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria