Declension table of ?taṃsyamāna

Deva

MasculineSingularDualPlural
Nominativetaṃsyamānaḥ taṃsyamānau taṃsyamānāḥ
Vocativetaṃsyamāna taṃsyamānau taṃsyamānāḥ
Accusativetaṃsyamānam taṃsyamānau taṃsyamānān
Instrumentaltaṃsyamānena taṃsyamānābhyām taṃsyamānaiḥ taṃsyamānebhiḥ
Dativetaṃsyamānāya taṃsyamānābhyām taṃsyamānebhyaḥ
Ablativetaṃsyamānāt taṃsyamānābhyām taṃsyamānebhyaḥ
Genitivetaṃsyamānasya taṃsyamānayoḥ taṃsyamānānām
Locativetaṃsyamāne taṃsyamānayoḥ taṃsyamāneṣu

Compound taṃsyamāna -

Adverb -taṃsyamānam -taṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria