Declension table of ?taṃsya

Deva

MasculineSingularDualPlural
Nominativetaṃsyaḥ taṃsyau taṃsyāḥ
Vocativetaṃsya taṃsyau taṃsyāḥ
Accusativetaṃsyam taṃsyau taṃsyān
Instrumentaltaṃsyena taṃsyābhyām taṃsyaiḥ taṃsyebhiḥ
Dativetaṃsyāya taṃsyābhyām taṃsyebhyaḥ
Ablativetaṃsyāt taṃsyābhyām taṃsyebhyaḥ
Genitivetaṃsyasya taṃsyayoḥ taṃsyānām
Locativetaṃsye taṃsyayoḥ taṃsyeṣu

Compound taṃsya -

Adverb -taṃsyam -taṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria