Declension table of ?taṃsitavyā

Deva

FeminineSingularDualPlural
Nominativetaṃsitavyā taṃsitavye taṃsitavyāḥ
Vocativetaṃsitavye taṃsitavye taṃsitavyāḥ
Accusativetaṃsitavyām taṃsitavye taṃsitavyāḥ
Instrumentaltaṃsitavyayā taṃsitavyābhyām taṃsitavyābhiḥ
Dativetaṃsitavyāyai taṃsitavyābhyām taṃsitavyābhyaḥ
Ablativetaṃsitavyāyāḥ taṃsitavyābhyām taṃsitavyābhyaḥ
Genitivetaṃsitavyāyāḥ taṃsitavyayoḥ taṃsitavyānām
Locativetaṃsitavyāyām taṃsitavyayoḥ taṃsitavyāsu

Adverb -taṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria