Declension table of ?taṃsitavatī

Deva

FeminineSingularDualPlural
Nominativetaṃsitavatī taṃsitavatyau taṃsitavatyaḥ
Vocativetaṃsitavati taṃsitavatyau taṃsitavatyaḥ
Accusativetaṃsitavatīm taṃsitavatyau taṃsitavatīḥ
Instrumentaltaṃsitavatyā taṃsitavatībhyām taṃsitavatībhiḥ
Dativetaṃsitavatyai taṃsitavatībhyām taṃsitavatībhyaḥ
Ablativetaṃsitavatyāḥ taṃsitavatībhyām taṃsitavatībhyaḥ
Genitivetaṃsitavatyāḥ taṃsitavatyoḥ taṃsitavatīnām
Locativetaṃsitavatyām taṃsitavatyoḥ taṃsitavatīṣu

Compound taṃsitavati - taṃsitavatī -

Adverb -taṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria