Declension table of ?taṃsitavat

Deva

NeuterSingularDualPlural
Nominativetaṃsitavat taṃsitavantī taṃsitavatī taṃsitavanti
Vocativetaṃsitavat taṃsitavantī taṃsitavatī taṃsitavanti
Accusativetaṃsitavat taṃsitavantī taṃsitavatī taṃsitavanti
Instrumentaltaṃsitavatā taṃsitavadbhyām taṃsitavadbhiḥ
Dativetaṃsitavate taṃsitavadbhyām taṃsitavadbhyaḥ
Ablativetaṃsitavataḥ taṃsitavadbhyām taṃsitavadbhyaḥ
Genitivetaṃsitavataḥ taṃsitavatoḥ taṃsitavatām
Locativetaṃsitavati taṃsitavatoḥ taṃsitavatsu

Adverb -taṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria