Declension table of ?taṃsitā

Deva

FeminineSingularDualPlural
Nominativetaṃsitā taṃsite taṃsitāḥ
Vocativetaṃsite taṃsite taṃsitāḥ
Accusativetaṃsitām taṃsite taṃsitāḥ
Instrumentaltaṃsitayā taṃsitābhyām taṃsitābhiḥ
Dativetaṃsitāyai taṃsitābhyām taṃsitābhyaḥ
Ablativetaṃsitāyāḥ taṃsitābhyām taṃsitābhyaḥ
Genitivetaṃsitāyāḥ taṃsitayoḥ taṃsitānām
Locativetaṃsitāyām taṃsitayoḥ taṃsitāsu

Adverb -taṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria