Declension table of ?taṃsiṣyat

Deva

NeuterSingularDualPlural
Nominativetaṃsiṣyat taṃsiṣyantī taṃsiṣyatī taṃsiṣyanti
Vocativetaṃsiṣyat taṃsiṣyantī taṃsiṣyatī taṃsiṣyanti
Accusativetaṃsiṣyat taṃsiṣyantī taṃsiṣyatī taṃsiṣyanti
Instrumentaltaṃsiṣyatā taṃsiṣyadbhyām taṃsiṣyadbhiḥ
Dativetaṃsiṣyate taṃsiṣyadbhyām taṃsiṣyadbhyaḥ
Ablativetaṃsiṣyataḥ taṃsiṣyadbhyām taṃsiṣyadbhyaḥ
Genitivetaṃsiṣyataḥ taṃsiṣyatoḥ taṃsiṣyatām
Locativetaṃsiṣyati taṃsiṣyatoḥ taṃsiṣyatsu

Adverb -taṃsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria