Declension table of ?taṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativetaṃsiṣyan taṃsiṣyantau taṃsiṣyantaḥ
Vocativetaṃsiṣyan taṃsiṣyantau taṃsiṣyantaḥ
Accusativetaṃsiṣyantam taṃsiṣyantau taṃsiṣyataḥ
Instrumentaltaṃsiṣyatā taṃsiṣyadbhyām taṃsiṣyadbhiḥ
Dativetaṃsiṣyate taṃsiṣyadbhyām taṃsiṣyadbhyaḥ
Ablativetaṃsiṣyataḥ taṃsiṣyadbhyām taṃsiṣyadbhyaḥ
Genitivetaṃsiṣyataḥ taṃsiṣyatoḥ taṃsiṣyatām
Locativetaṃsiṣyati taṃsiṣyatoḥ taṃsiṣyatsu

Compound taṃsiṣyat -

Adverb -taṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria