Declension table of ?taṃsiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaṃsiṣyantī taṃsiṣyantyau taṃsiṣyantyaḥ
Vocativetaṃsiṣyanti taṃsiṣyantyau taṃsiṣyantyaḥ
Accusativetaṃsiṣyantīm taṃsiṣyantyau taṃsiṣyantīḥ
Instrumentaltaṃsiṣyantyā taṃsiṣyantībhyām taṃsiṣyantībhiḥ
Dativetaṃsiṣyantyai taṃsiṣyantībhyām taṃsiṣyantībhyaḥ
Ablativetaṃsiṣyantyāḥ taṃsiṣyantībhyām taṃsiṣyantībhyaḥ
Genitivetaṃsiṣyantyāḥ taṃsiṣyantyoḥ taṃsiṣyantīnām
Locativetaṃsiṣyantyām taṃsiṣyantyoḥ taṃsiṣyantīṣu

Compound taṃsiṣyanti - taṃsiṣyantī -

Adverb -taṃsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria