Declension table of ?taṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaṃsiṣyamāṇā taṃsiṣyamāṇe taṃsiṣyamāṇāḥ
Vocativetaṃsiṣyamāṇe taṃsiṣyamāṇe taṃsiṣyamāṇāḥ
Accusativetaṃsiṣyamāṇām taṃsiṣyamāṇe taṃsiṣyamāṇāḥ
Instrumentaltaṃsiṣyamāṇayā taṃsiṣyamāṇābhyām taṃsiṣyamāṇābhiḥ
Dativetaṃsiṣyamāṇāyai taṃsiṣyamāṇābhyām taṃsiṣyamāṇābhyaḥ
Ablativetaṃsiṣyamāṇāyāḥ taṃsiṣyamāṇābhyām taṃsiṣyamāṇābhyaḥ
Genitivetaṃsiṣyamāṇāyāḥ taṃsiṣyamāṇayoḥ taṃsiṣyamāṇānām
Locativetaṃsiṣyamāṇāyām taṃsiṣyamāṇayoḥ taṃsiṣyamāṇāsu

Adverb -taṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria