Declension table of ?taṃsayitavya

Deva

NeuterSingularDualPlural
Nominativetaṃsayitavyam taṃsayitavye taṃsayitavyāni
Vocativetaṃsayitavya taṃsayitavye taṃsayitavyāni
Accusativetaṃsayitavyam taṃsayitavye taṃsayitavyāni
Instrumentaltaṃsayitavyena taṃsayitavyābhyām taṃsayitavyaiḥ
Dativetaṃsayitavyāya taṃsayitavyābhyām taṃsayitavyebhyaḥ
Ablativetaṃsayitavyāt taṃsayitavyābhyām taṃsayitavyebhyaḥ
Genitivetaṃsayitavyasya taṃsayitavyayoḥ taṃsayitavyānām
Locativetaṃsayitavye taṃsayitavyayoḥ taṃsayitavyeṣu

Compound taṃsayitavya -

Adverb -taṃsayitavyam -taṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria