Declension table of ?taṃsayitavya

Deva

MasculineSingularDualPlural
Nominativetaṃsayitavyaḥ taṃsayitavyau taṃsayitavyāḥ
Vocativetaṃsayitavya taṃsayitavyau taṃsayitavyāḥ
Accusativetaṃsayitavyam taṃsayitavyau taṃsayitavyān
Instrumentaltaṃsayitavyena taṃsayitavyābhyām taṃsayitavyaiḥ taṃsayitavyebhiḥ
Dativetaṃsayitavyāya taṃsayitavyābhyām taṃsayitavyebhyaḥ
Ablativetaṃsayitavyāt taṃsayitavyābhyām taṃsayitavyebhyaḥ
Genitivetaṃsayitavyasya taṃsayitavyayoḥ taṃsayitavyānām
Locativetaṃsayitavye taṃsayitavyayoḥ taṃsayitavyeṣu

Compound taṃsayitavya -

Adverb -taṃsayitavyam -taṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria