Declension table of ?taṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativetaṃsayiṣyan taṃsayiṣyantau taṃsayiṣyantaḥ
Vocativetaṃsayiṣyan taṃsayiṣyantau taṃsayiṣyantaḥ
Accusativetaṃsayiṣyantam taṃsayiṣyantau taṃsayiṣyataḥ
Instrumentaltaṃsayiṣyatā taṃsayiṣyadbhyām taṃsayiṣyadbhiḥ
Dativetaṃsayiṣyate taṃsayiṣyadbhyām taṃsayiṣyadbhyaḥ
Ablativetaṃsayiṣyataḥ taṃsayiṣyadbhyām taṃsayiṣyadbhyaḥ
Genitivetaṃsayiṣyataḥ taṃsayiṣyatoḥ taṃsayiṣyatām
Locativetaṃsayiṣyati taṃsayiṣyatoḥ taṃsayiṣyatsu

Compound taṃsayiṣyat -

Adverb -taṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria