Declension table of ?taṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetaṃsayiṣyantī taṃsayiṣyantyau taṃsayiṣyantyaḥ
Vocativetaṃsayiṣyanti taṃsayiṣyantyau taṃsayiṣyantyaḥ
Accusativetaṃsayiṣyantīm taṃsayiṣyantyau taṃsayiṣyantīḥ
Instrumentaltaṃsayiṣyantyā taṃsayiṣyantībhyām taṃsayiṣyantībhiḥ
Dativetaṃsayiṣyantyai taṃsayiṣyantībhyām taṃsayiṣyantībhyaḥ
Ablativetaṃsayiṣyantyāḥ taṃsayiṣyantībhyām taṃsayiṣyantībhyaḥ
Genitivetaṃsayiṣyantyāḥ taṃsayiṣyantyoḥ taṃsayiṣyantīnām
Locativetaṃsayiṣyantyām taṃsayiṣyantyoḥ taṃsayiṣyantīṣu

Compound taṃsayiṣyanti - taṃsayiṣyantī -

Adverb -taṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria