Declension table of ?taṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaṃsayiṣyamāṇā taṃsayiṣyamāṇe taṃsayiṣyamāṇāḥ
Vocativetaṃsayiṣyamāṇe taṃsayiṣyamāṇe taṃsayiṣyamāṇāḥ
Accusativetaṃsayiṣyamāṇām taṃsayiṣyamāṇe taṃsayiṣyamāṇāḥ
Instrumentaltaṃsayiṣyamāṇayā taṃsayiṣyamāṇābhyām taṃsayiṣyamāṇābhiḥ
Dativetaṃsayiṣyamāṇāyai taṃsayiṣyamāṇābhyām taṃsayiṣyamāṇābhyaḥ
Ablativetaṃsayiṣyamāṇāyāḥ taṃsayiṣyamāṇābhyām taṃsayiṣyamāṇābhyaḥ
Genitivetaṃsayiṣyamāṇāyāḥ taṃsayiṣyamāṇayoḥ taṃsayiṣyamāṇānām
Locativetaṃsayiṣyamāṇāyām taṃsayiṣyamāṇayoḥ taṃsayiṣyamāṇāsu

Adverb -taṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria