Declension table of ?taṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetaṃsayiṣyamāṇam taṃsayiṣyamāṇe taṃsayiṣyamāṇāni
Vocativetaṃsayiṣyamāṇa taṃsayiṣyamāṇe taṃsayiṣyamāṇāni
Accusativetaṃsayiṣyamāṇam taṃsayiṣyamāṇe taṃsayiṣyamāṇāni
Instrumentaltaṃsayiṣyamāṇena taṃsayiṣyamāṇābhyām taṃsayiṣyamāṇaiḥ
Dativetaṃsayiṣyamāṇāya taṃsayiṣyamāṇābhyām taṃsayiṣyamāṇebhyaḥ
Ablativetaṃsayiṣyamāṇāt taṃsayiṣyamāṇābhyām taṃsayiṣyamāṇebhyaḥ
Genitivetaṃsayiṣyamāṇasya taṃsayiṣyamāṇayoḥ taṃsayiṣyamāṇānām
Locativetaṃsayiṣyamāṇe taṃsayiṣyamāṇayoḥ taṃsayiṣyamāṇeṣu

Compound taṃsayiṣyamāṇa -

Adverb -taṃsayiṣyamāṇam -taṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria