सुबन्तावली ?तंसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातंसयिष्यमाणः तंसयिष्यमाणौ तंसयिष्यमाणाः
सम्बोधनम्तंसयिष्यमाण तंसयिष्यमाणौ तंसयिष्यमाणाः
द्वितीयातंसयिष्यमाणम् तंसयिष्यमाणौ तंसयिष्यमाणान्
तृतीयातंसयिष्यमाणेन तंसयिष्यमाणाभ्याम् तंसयिष्यमाणैः तंसयिष्यमाणेभिः
चतुर्थीतंसयिष्यमाणाय तंसयिष्यमाणाभ्याम् तंसयिष्यमाणेभ्यः
पञ्चमीतंसयिष्यमाणात् तंसयिष्यमाणाभ्याम् तंसयिष्यमाणेभ्यः
षष्ठीतंसयिष्यमाणस्य तंसयिष्यमाणयोः तंसयिष्यमाणानाम्
सप्तमीतंसयिष्यमाणे तंसयिष्यमाणयोः तंसयिष्यमाणेषु

समास तंसयिष्यमाण

अव्यय ॰तंसयिष्यमाणम् ॰तंसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria