Declension table of ?taṃsayantī

Deva

FeminineSingularDualPlural
Nominativetaṃsayantī taṃsayantyau taṃsayantyaḥ
Vocativetaṃsayanti taṃsayantyau taṃsayantyaḥ
Accusativetaṃsayantīm taṃsayantyau taṃsayantīḥ
Instrumentaltaṃsayantyā taṃsayantībhyām taṃsayantībhiḥ
Dativetaṃsayantyai taṃsayantībhyām taṃsayantībhyaḥ
Ablativetaṃsayantyāḥ taṃsayantībhyām taṃsayantībhyaḥ
Genitivetaṃsayantyāḥ taṃsayantyoḥ taṃsayantīnām
Locativetaṃsayantyām taṃsayantyoḥ taṃsayantīṣu

Compound taṃsayanti - taṃsayantī -

Adverb -taṃsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria