Declension table of ?taṃsayamāna

Deva

MasculineSingularDualPlural
Nominativetaṃsayamānaḥ taṃsayamānau taṃsayamānāḥ
Vocativetaṃsayamāna taṃsayamānau taṃsayamānāḥ
Accusativetaṃsayamānam taṃsayamānau taṃsayamānān
Instrumentaltaṃsayamānena taṃsayamānābhyām taṃsayamānaiḥ taṃsayamānebhiḥ
Dativetaṃsayamānāya taṃsayamānābhyām taṃsayamānebhyaḥ
Ablativetaṃsayamānāt taṃsayamānābhyām taṃsayamānebhyaḥ
Genitivetaṃsayamānasya taṃsayamānayoḥ taṃsayamānānām
Locativetaṃsayamāne taṃsayamānayoḥ taṃsayamāneṣu

Compound taṃsayamāna -

Adverb -taṃsayamānam -taṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria