Declension table of ?taṃsat

Deva

NeuterSingularDualPlural
Nominativetaṃsat taṃsantī taṃsatī taṃsanti
Vocativetaṃsat taṃsantī taṃsatī taṃsanti
Accusativetaṃsat taṃsantī taṃsatī taṃsanti
Instrumentaltaṃsatā taṃsadbhyām taṃsadbhiḥ
Dativetaṃsate taṃsadbhyām taṃsadbhyaḥ
Ablativetaṃsataḥ taṃsadbhyām taṃsadbhyaḥ
Genitivetaṃsataḥ taṃsatoḥ taṃsatām
Locativetaṃsati taṃsatoḥ taṃsatsu

Adverb -taṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria