Declension table of ?taṃsantī

Deva

FeminineSingularDualPlural
Nominativetaṃsantī taṃsantyau taṃsantyaḥ
Vocativetaṃsanti taṃsantyau taṃsantyaḥ
Accusativetaṃsantīm taṃsantyau taṃsantīḥ
Instrumentaltaṃsantyā taṃsantībhyām taṃsantībhiḥ
Dativetaṃsantyai taṃsantībhyām taṃsantībhyaḥ
Ablativetaṃsantyāḥ taṃsantībhyām taṃsantībhyaḥ
Genitivetaṃsantyāḥ taṃsantyoḥ taṃsantīnām
Locativetaṃsantyām taṃsantyoḥ taṃsantīṣu

Compound taṃsanti - taṃsantī -

Adverb -taṃsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria