Declension table of ?taṃsamānā

Deva

FeminineSingularDualPlural
Nominativetaṃsamānā taṃsamāne taṃsamānāḥ
Vocativetaṃsamāne taṃsamāne taṃsamānāḥ
Accusativetaṃsamānām taṃsamāne taṃsamānāḥ
Instrumentaltaṃsamānayā taṃsamānābhyām taṃsamānābhiḥ
Dativetaṃsamānāyai taṃsamānābhyām taṃsamānābhyaḥ
Ablativetaṃsamānāyāḥ taṃsamānābhyām taṃsamānābhyaḥ
Genitivetaṃsamānāyāḥ taṃsamānayoḥ taṃsamānānām
Locativetaṃsamānāyām taṃsamānayoḥ taṃsamānāsu

Adverb -taṃsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria