Declension table of ?taṃsamāna

Deva

NeuterSingularDualPlural
Nominativetaṃsamānam taṃsamāne taṃsamānāni
Vocativetaṃsamāna taṃsamāne taṃsamānāni
Accusativetaṃsamānam taṃsamāne taṃsamānāni
Instrumentaltaṃsamānena taṃsamānābhyām taṃsamānaiḥ
Dativetaṃsamānāya taṃsamānābhyām taṃsamānebhyaḥ
Ablativetaṃsamānāt taṃsamānābhyām taṃsamānebhyaḥ
Genitivetaṃsamānasya taṃsamānayoḥ taṃsamānānām
Locativetaṃsamāne taṃsamānayoḥ taṃsamāneṣu

Compound taṃsamāna -

Adverb -taṃsamānam -taṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria