Declension table of ?taḍyamāna

Deva

NeuterSingularDualPlural
Nominativetaḍyamānam taḍyamāne taḍyamānāni
Vocativetaḍyamāna taḍyamāne taḍyamānāni
Accusativetaḍyamānam taḍyamāne taḍyamānāni
Instrumentaltaḍyamānena taḍyamānābhyām taḍyamānaiḥ
Dativetaḍyamānāya taḍyamānābhyām taḍyamānebhyaḥ
Ablativetaḍyamānāt taḍyamānābhyām taḍyamānebhyaḥ
Genitivetaḍyamānasya taḍyamānayoḥ taḍyamānānām
Locativetaḍyamāne taḍyamānayoḥ taḍyamāneṣu

Compound taḍyamāna -

Adverb -taḍyamānam -taḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria