Declension table of ?taḍyamāna

Deva

MasculineSingularDualPlural
Nominativetaḍyamānaḥ taḍyamānau taḍyamānāḥ
Vocativetaḍyamāna taḍyamānau taḍyamānāḥ
Accusativetaḍyamānam taḍyamānau taḍyamānān
Instrumentaltaḍyamānena taḍyamānābhyām taḍyamānaiḥ taḍyamānebhiḥ
Dativetaḍyamānāya taḍyamānābhyām taḍyamānebhyaḥ
Ablativetaḍyamānāt taḍyamānābhyām taḍyamānebhyaḥ
Genitivetaḍyamānasya taḍyamānayoḥ taḍyamānānām
Locativetaḍyamāne taḍyamānayoḥ taḍyamāneṣu

Compound taḍyamāna -

Adverb -taḍyamānam -taḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria