Declension table of ?taḍya

Deva

MasculineSingularDualPlural
Nominativetaḍyaḥ taḍyau taḍyāḥ
Vocativetaḍya taḍyau taḍyāḥ
Accusativetaḍyam taḍyau taḍyān
Instrumentaltaḍyena taḍyābhyām taḍyaiḥ taḍyebhiḥ
Dativetaḍyāya taḍyābhyām taḍyebhyaḥ
Ablativetaḍyāt taḍyābhyām taḍyebhyaḥ
Genitivetaḍyasya taḍyayoḥ taḍyānām
Locativetaḍye taḍyayoḥ taḍyeṣu

Compound taḍya -

Adverb -taḍyam -taḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria