Declension table of ?taḍitavatī

Deva

FeminineSingularDualPlural
Nominativetaḍitavatī taḍitavatyau taḍitavatyaḥ
Vocativetaḍitavati taḍitavatyau taḍitavatyaḥ
Accusativetaḍitavatīm taḍitavatyau taḍitavatīḥ
Instrumentaltaḍitavatyā taḍitavatībhyām taḍitavatībhiḥ
Dativetaḍitavatyai taḍitavatībhyām taḍitavatībhyaḥ
Ablativetaḍitavatyāḥ taḍitavatībhyām taḍitavatībhyaḥ
Genitivetaḍitavatyāḥ taḍitavatyoḥ taḍitavatīnām
Locativetaḍitavatyām taḍitavatyoḥ taḍitavatīṣu

Compound taḍitavati - taḍitavatī -

Adverb -taḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria