Declension table of ?taḍitavat

Deva

NeuterSingularDualPlural
Nominativetaḍitavat taḍitavantī taḍitavatī taḍitavanti
Vocativetaḍitavat taḍitavantī taḍitavatī taḍitavanti
Accusativetaḍitavat taḍitavantī taḍitavatī taḍitavanti
Instrumentaltaḍitavatā taḍitavadbhyām taḍitavadbhiḥ
Dativetaḍitavate taḍitavadbhyām taḍitavadbhyaḥ
Ablativetaḍitavataḥ taḍitavadbhyām taḍitavadbhyaḥ
Genitivetaḍitavataḥ taḍitavatoḥ taḍitavatām
Locativetaḍitavati taḍitavatoḥ taḍitavatsu

Adverb -taḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria