Declension table of ?taḍita

Deva

MasculineSingularDualPlural
Nominativetaḍitaḥ taḍitau taḍitāḥ
Vocativetaḍita taḍitau taḍitāḥ
Accusativetaḍitam taḍitau taḍitān
Instrumentaltaḍitena taḍitābhyām taḍitaiḥ taḍitebhiḥ
Dativetaḍitāya taḍitābhyām taḍitebhyaḥ
Ablativetaḍitāt taḍitābhyām taḍitebhyaḥ
Genitivetaḍitasya taḍitayoḥ taḍitānām
Locativetaḍite taḍitayoḥ taḍiteṣu

Compound taḍita -

Adverb -taḍitam -taḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria