Declension table of ?taḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaḍayiṣyamāṇā taḍayiṣyamāṇe taḍayiṣyamāṇāḥ
Vocativetaḍayiṣyamāṇe taḍayiṣyamāṇe taḍayiṣyamāṇāḥ
Accusativetaḍayiṣyamāṇām taḍayiṣyamāṇe taḍayiṣyamāṇāḥ
Instrumentaltaḍayiṣyamāṇayā taḍayiṣyamāṇābhyām taḍayiṣyamāṇābhiḥ
Dativetaḍayiṣyamāṇāyai taḍayiṣyamāṇābhyām taḍayiṣyamāṇābhyaḥ
Ablativetaḍayiṣyamāṇāyāḥ taḍayiṣyamāṇābhyām taḍayiṣyamāṇābhyaḥ
Genitivetaḍayiṣyamāṇāyāḥ taḍayiṣyamāṇayoḥ taḍayiṣyamāṇānām
Locativetaḍayiṣyamāṇāyām taḍayiṣyamāṇayoḥ taḍayiṣyamāṇāsu

Adverb -taḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria