सुबन्तावली ?तडयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातडयन्ती तडयन्त्यौ तडयन्त्यः
सम्बोधनम्तडयन्ति तडयन्त्यौ तडयन्त्यः
द्वितीयातडयन्तीम् तडयन्त्यौ तडयन्तीः
तृतीयातडयन्त्या तडयन्तीभ्याम् तडयन्तीभिः
चतुर्थीतडयन्त्यै तडयन्तीभ्याम् तडयन्तीभ्यः
पञ्चमीतडयन्त्याः तडयन्तीभ्याम् तडयन्तीभ्यः
षष्ठीतडयन्त्याः तडयन्त्योः तडयन्तीनाम्
सप्तमीतडयन्त्याम् तडयन्त्योः तडयन्तीषु

समास तडयन्ति तडयन्ती

अव्यय ॰तडयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria