Declension table of ?taḍayamāna

Deva

NeuterSingularDualPlural
Nominativetaḍayamānam taḍayamāne taḍayamānāni
Vocativetaḍayamāna taḍayamāne taḍayamānāni
Accusativetaḍayamānam taḍayamāne taḍayamānāni
Instrumentaltaḍayamānena taḍayamānābhyām taḍayamānaiḥ
Dativetaḍayamānāya taḍayamānābhyām taḍayamānebhyaḥ
Ablativetaḍayamānāt taḍayamānābhyām taḍayamānebhyaḥ
Genitivetaḍayamānasya taḍayamānayoḥ taḍayamānānām
Locativetaḍayamāne taḍayamānayoḥ taḍayamāneṣu

Compound taḍayamāna -

Adverb -taḍayamānam -taḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria