Declension table of ?taḍayamāna

Deva

MasculineSingularDualPlural
Nominativetaḍayamānaḥ taḍayamānau taḍayamānāḥ
Vocativetaḍayamāna taḍayamānau taḍayamānāḥ
Accusativetaḍayamānam taḍayamānau taḍayamānān
Instrumentaltaḍayamānena taḍayamānābhyām taḍayamānaiḥ taḍayamānebhiḥ
Dativetaḍayamānāya taḍayamānābhyām taḍayamānebhyaḥ
Ablativetaḍayamānāt taḍayamānābhyām taḍayamānebhyaḥ
Genitivetaḍayamānasya taḍayamānayoḥ taḍayamānānām
Locativetaḍayamāne taḍayamānayoḥ taḍayamāneṣu

Compound taḍayamāna -

Adverb -taḍayamānam -taḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria