सुबन्तावली ?तडत्कारिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमातडत्कारि तडत्कारिणी तडत्कारीणि
सम्बोधनम्तडत्कारिन् तडत्कारि तडत्कारिणी तडत्कारीणि
द्वितीयातडत्कारि तडत्कारिणी तडत्कारीणि
तृतीयातडत्कारिणा तडत्कारिभ्याम् तडत्कारिभिः
चतुर्थीतडत्कारिणे तडत्कारिभ्याम् तडत्कारिभ्यः
पञ्चमीतडत्कारिणः तडत्कारिभ्याम् तडत्कारिभ्यः
षष्ठीतडत्कारिणः तडत्कारिणोः तडत्कारिणाम्
सप्तमीतडत्कारिणि तडत्कारिणोः तडत्कारिषु

समास तडत्कारि

अव्यय ॰तडत्कारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria