Declension table of ?taḍanīya

Deva

NeuterSingularDualPlural
Nominativetaḍanīyam taḍanīye taḍanīyāni
Vocativetaḍanīya taḍanīye taḍanīyāni
Accusativetaḍanīyam taḍanīye taḍanīyāni
Instrumentaltaḍanīyena taḍanīyābhyām taḍanīyaiḥ
Dativetaḍanīyāya taḍanīyābhyām taḍanīyebhyaḥ
Ablativetaḍanīyāt taḍanīyābhyām taḍanīyebhyaḥ
Genitivetaḍanīyasya taḍanīyayoḥ taḍanīyānām
Locativetaḍanīye taḍanīyayoḥ taḍanīyeṣu

Compound taḍanīya -

Adverb -taḍanīyam -taḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria