सुबन्तावली ?तडग

Roma

पुमान्एकद्विबहु
प्रथमातडगः तडगौ तडगाः
सम्बोधनम्तडग तडगौ तडगाः
द्वितीयातडगम् तडगौ तडगान्
तृतीयातडगेन तडगाभ्याम् तडगैः तडगेभिः
चतुर्थीतडगाय तडगाभ्याम् तडगेभ्यः
पञ्चमीतडगात् तडगाभ्याम् तडगेभ्यः
षष्ठीतडगस्य तडगयोः तडगानाम्
सप्तमीतडगे तडगयोः तडगेषु

समास तडग

अव्यय ॰तडगम् ॰तडगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria