सुबन्तावली ?तञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातञ्चिष्यन्ती तञ्चिष्यन्त्यौ तञ्चिष्यन्त्यः
सम्बोधनम्तञ्चिष्यन्ति तञ्चिष्यन्त्यौ तञ्चिष्यन्त्यः
द्वितीयातञ्चिष्यन्तीम् तञ्चिष्यन्त्यौ तञ्चिष्यन्तीः
तृतीयातञ्चिष्यन्त्या तञ्चिष्यन्तीभ्याम् तञ्चिष्यन्तीभिः
चतुर्थीतञ्चिष्यन्त्यै तञ्चिष्यन्तीभ्याम् तञ्चिष्यन्तीभ्यः
पञ्चमीतञ्चिष्यन्त्याः तञ्चिष्यन्तीभ्याम् तञ्चिष्यन्तीभ्यः
षष्ठीतञ्चिष्यन्त्याः तञ्चिष्यन्त्योः तञ्चिष्यन्तीनाम्
सप्तमीतञ्चिष्यन्त्याम् तञ्चिष्यन्त्योः तञ्चिष्यन्तीषु

समास तञ्चिष्यन्ति तञ्चिष्यन्ती

अव्यय ॰तञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria