Declension table of ?tañcat

Deva

NeuterSingularDualPlural
Nominativetañcat tañcantī tañcatī tañcanti
Vocativetañcat tañcantī tañcatī tañcanti
Accusativetañcat tañcantī tañcatī tañcanti
Instrumentaltañcatā tañcadbhyām tañcadbhiḥ
Dativetañcate tañcadbhyām tañcadbhyaḥ
Ablativetañcataḥ tañcadbhyām tañcadbhyaḥ
Genitivetañcataḥ tañcatoḥ tañcatām
Locativetañcati tañcatoḥ tañcatsu

Adverb -tañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria