Declension table of ?tañcantī

Deva

FeminineSingularDualPlural
Nominativetañcantī tañcantyau tañcantyaḥ
Vocativetañcanti tañcantyau tañcantyaḥ
Accusativetañcantīm tañcantyau tañcantīḥ
Instrumentaltañcantyā tañcantībhyām tañcantībhiḥ
Dativetañcantyai tañcantībhyām tañcantībhyaḥ
Ablativetañcantyāḥ tañcantībhyām tañcantībhyaḥ
Genitivetañcantyāḥ tañcantyoḥ tañcantīnām
Locativetañcantyām tañcantyoḥ tañcantīṣu

Compound tañcanti - tañcantī -

Adverb -tañcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria