Declension table of tṛtīyaprakṛti

Deva

FeminineSingularDualPlural
Nominativetṛtīyaprakṛtiḥ tṛtīyaprakṛtī tṛtīyaprakṛtayaḥ
Vocativetṛtīyaprakṛte tṛtīyaprakṛtī tṛtīyaprakṛtayaḥ
Accusativetṛtīyaprakṛtim tṛtīyaprakṛtī tṛtīyaprakṛtīḥ
Instrumentaltṛtīyaprakṛtyā tṛtīyaprakṛtibhyām tṛtīyaprakṛtibhiḥ
Dativetṛtīyaprakṛtyai tṛtīyaprakṛtaye tṛtīyaprakṛtibhyām tṛtīyaprakṛtibhyaḥ
Ablativetṛtīyaprakṛtyāḥ tṛtīyaprakṛteḥ tṛtīyaprakṛtibhyām tṛtīyaprakṛtibhyaḥ
Genitivetṛtīyaprakṛtyāḥ tṛtīyaprakṛteḥ tṛtīyaprakṛtyoḥ tṛtīyaprakṛtīnām
Locativetṛtīyaprakṛtyām tṛtīyaprakṛtau tṛtīyaprakṛtyoḥ tṛtīyaprakṛtiṣu

Compound tṛtīyaprakṛti -

Adverb -tṛtīyaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria