Declension table of ?tṛpyantī

Deva

FeminineSingularDualPlural
Nominativetṛpyantī tṛpyantyau tṛpyantyaḥ
Vocativetṛpyanti tṛpyantyau tṛpyantyaḥ
Accusativetṛpyantīm tṛpyantyau tṛpyantīḥ
Instrumentaltṛpyantyā tṛpyantībhyām tṛpyantībhiḥ
Dativetṛpyantyai tṛpyantībhyām tṛpyantībhyaḥ
Ablativetṛpyantyāḥ tṛpyantībhyām tṛpyantībhyaḥ
Genitivetṛpyantyāḥ tṛpyantyoḥ tṛpyantīnām
Locativetṛpyantyām tṛpyantyoḥ tṛpyantīṣu

Compound tṛpyanti - tṛpyantī -

Adverb -tṛpyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria