Declension table of ?tṛpyamāṇā

Deva

FeminineSingularDualPlural
Nominativetṛpyamāṇā tṛpyamāṇe tṛpyamāṇāḥ
Vocativetṛpyamāṇe tṛpyamāṇe tṛpyamāṇāḥ
Accusativetṛpyamāṇām tṛpyamāṇe tṛpyamāṇāḥ
Instrumentaltṛpyamāṇayā tṛpyamāṇābhyām tṛpyamāṇābhiḥ
Dativetṛpyamāṇāyai tṛpyamāṇābhyām tṛpyamāṇābhyaḥ
Ablativetṛpyamāṇāyāḥ tṛpyamāṇābhyām tṛpyamāṇābhyaḥ
Genitivetṛpyamāṇāyāḥ tṛpyamāṇayoḥ tṛpyamāṇānām
Locativetṛpyamāṇāyām tṛpyamāṇayoḥ tṛpyamāṇāsu

Adverb -tṛpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria