सुबन्तावली ?तृप्तितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तृप्तितवती | तृप्तितवत्यौ | तृप्तितवत्यः |
सम्बोधनम् | तृप्तितवति | तृप्तितवत्यौ | तृप्तितवत्यः |
द्वितीया | तृप्तितवतीम् | तृप्तितवत्यौ | तृप्तितवतीः |
तृतीया | तृप्तितवत्या | तृप्तितवतीभ्याम् | तृप्तितवतीभिः |
चतुर्थी | तृप्तितवत्यै | तृप्तितवतीभ्याम् | तृप्तितवतीभ्यः |
पञ्चमी | तृप्तितवत्याः | तृप्तितवतीभ्याम् | तृप्तितवतीभ्यः |
षष्ठी | तृप्तितवत्याः | तृप्तितवत्योः | तृप्तितवतीनाम् |
सप्तमी | तृप्तितवत्याम् | तृप्तितवत्योः | तृप्तितवतीषु |