Declension table of ?tṛptavatī

Deva

FeminineSingularDualPlural
Nominativetṛptavatī tṛptavatyau tṛptavatyaḥ
Vocativetṛptavati tṛptavatyau tṛptavatyaḥ
Accusativetṛptavatīm tṛptavatyau tṛptavatīḥ
Instrumentaltṛptavatyā tṛptavatībhyām tṛptavatībhiḥ
Dativetṛptavatyai tṛptavatībhyām tṛptavatībhyaḥ
Ablativetṛptavatyāḥ tṛptavatībhyām tṛptavatībhyaḥ
Genitivetṛptavatyāḥ tṛptavatyoḥ tṛptavatīnām
Locativetṛptavatyām tṛptavatyoḥ tṛptavatīṣu

Compound tṛptavati - tṛptavatī -

Adverb -tṛptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria