Declension table of ?tṛptavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛptavat | tṛptavantī tṛptavatī | tṛptavanti |
Vocative | tṛptavat | tṛptavantī tṛptavatī | tṛptavanti |
Accusative | tṛptavat | tṛptavantī tṛptavatī | tṛptavanti |
Instrumental | tṛptavatā | tṛptavadbhyām | tṛptavadbhiḥ |
Dative | tṛptavate | tṛptavadbhyām | tṛptavadbhyaḥ |
Ablative | tṛptavataḥ | tṛptavadbhyām | tṛptavadbhyaḥ |
Genitive | tṛptavataḥ | tṛptavatoḥ | tṛptavatām |
Locative | tṛptavati | tṛptavatoḥ | tṛptavatsu |