Declension table of ?tṛptavat

Deva

MasculineSingularDualPlural
Nominativetṛptavān tṛptavantau tṛptavantaḥ
Vocativetṛptavan tṛptavantau tṛptavantaḥ
Accusativetṛptavantam tṛptavantau tṛptavataḥ
Instrumentaltṛptavatā tṛptavadbhyām tṛptavadbhiḥ
Dativetṛptavate tṛptavadbhyām tṛptavadbhyaḥ
Ablativetṛptavataḥ tṛptavadbhyām tṛptavadbhyaḥ
Genitivetṛptavataḥ tṛptavatoḥ tṛptavatām
Locativetṛptavati tṛptavatoḥ tṛptavatsu

Compound tṛptavat -

Adverb -tṛptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria